Devi Mahatmyam ! !

Parayana Slokas!!

Aparadha kshamapana Slokas||

||om tat sat||

==============================================

aparādhakṣamāpaṇa stōtramu:

ōm aparādha śataṁ kr̥tvā jagadaṁbēti cōccarēt|
yāṁ gatiṁ samavāpnōti na tāṁ brahmādayaḥ surāḥ||1||

sāparōdhōsmi śaraṇaṁ prāptaḥ tvāṁ jagadambikē |
idānīṁ anukampyōshaṁ yathēcchasi tathākuru||2||

ajñānāt vismr̥tē bhrāntyā yannyūnaṁ adhikaṁ kr̥tam|
tatsarvaṁ kṣamyatāṁ dēvi prasīda paramēśvari||3||

kāmēśvarī jaganmātaḥ saccidānanda vigrahē |
gr̥hāṇārcāmimāṁ prītyā prasīda paramēśvari||4||

sarvarūpamayī dēvī sarvaṁ dēvīmayaṁ jagat|
atōshaṁ viśvarūpāṁ tvāṁ namāmi paramēśvari||5||

yadakṣara padabhraṣṭhaṁ mātrāhīnaṁ ca yat bhavēt |
pūrṇaṁ bhavatu tatsarvaṁ tvatprāsādāt mahēśvari||6||

yadatra pāṭhē jagadambikē mayā
visargabindakṣarahīna mīritam|
tadastu sampūrṇatamaṁ prasādataḥ
saṁkalpasiddiśca sadaiva jāyatām||7||

yanmātrābindudvitayapadapadadvandva varṇādihīnaṁ|
bhaktyābhaktyānupūrvaṁ prasabhakr̥tivaśāt vyaktamavyaktamamba ||8||

mōhāt ajñānatōvā paṭhitaṁ apaṭhitaṁ vā sāmpratam tēstavēssmin|
tatsarvaṁ sāṁgamāsāṁ bhagavati varadē tvatprasādāt prasīda||9||

prasīda bhagavatyamba prasīda bhaktavatsalē|
prasādaṁ kurumē dēvī durgēdēvī namōsstutē||10||

iti aparādhakṣamāpaṇa stōtramu||
samāptamu||
||ōṁ tat sat||

 

 

 

 

ślōkamulu

||ōm tat sat||

|| śrīkr̥ṣṇa parabrahmanē namaḥ||